Original

ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् ।मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥ १८ ॥

Segmented

ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् मतिम् कृत्वा रणे क्रुद्धा वीरा जय-पराजये

Analysis

Word Lemma Parse
ततो ततस् pos=i
दश दशन् pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
वीरा वीर pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
पराजये पराजय pos=n,g=m,c=7,n=s