Original

तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी ।व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥ १७ ॥

Segmented

तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी व्यदीर्यत महा-राज नौः इव आसाद्य पर्वतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
विक्षोभ्यमाणा विक्षोभय् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
व्यदीर्यत विदृ pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
आसाद्य आसादय् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s