Original

तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः ।कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥ १६ ॥

Segmented

तद् एव तव पुत्रस्य राजन् दुर्द्यूत-देविनः कृते क्षत्र-विनाशाय धनुः आयच्छद् अर्जुनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविनः देविन् pos=a,g=m,c=6,n=s
कृते कृते pos=i
क्षत्र क्षत्र pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आयच्छद् आयम् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s