Original

यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् ।धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् ॥ १५ ॥

Segmented

यत् तदा अनामयत् जिष्णुः भरतानाम् अपायिनाम् धनुः क्षेम-करम् संख्ये द्विषताम् अश्रु-वर्धनम्

Analysis

Word Lemma Parse
यत् यत् pos=i
तदा तदा pos=i
अनामयत् नामय् pos=v,p=3,n=s,l=lan
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
अपायिनाम् अपायिन् pos=a,g=m,c=6,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
क्षेम क्षेम pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अश्रु अश्रु pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s