Original

संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः ।सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥ १४ ॥

Segmented

संवेष्टयन्न् अनीकानि शर-वर्षेण पाण्डवः सुपर्ण-पात-वत् राजन्न् आयात् प्राग्ज्योतिषम् प्रति

Analysis

Word Lemma Parse
संवेष्टयन्न् संवेष्टय् pos=va,g=m,c=1,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सुपर्ण सुपर्ण pos=n,comp=y
पात पात pos=n,comp=y
वत् वत् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आयात् आया pos=v,p=3,n=s,l=lan
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
प्रति प्रति pos=i