Original

तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः ।नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥ १३ ॥

Segmented

तस्य वेगम् असह्यम् तु कुन्ती-पुत्रस्य धीमतः न अशक्नुवन् ते संसोढुम् स्पर्शम् अग्नेः इव प्रजाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
तु तु pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
संसोढुम् संसह् pos=vi
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p