Original

ततो धनंजयो बाणैस्तत एव महारथान् ।आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥ १२ ॥

Segmented

ततो धनंजयो बाणैः ततस् एव महा-रथान् आयाद् विनिघ्नन् कौरव्यान् दहन् कक्षम् इव अनलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आयाद् आया pos=v,p=3,n=s,l=lan
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
कौरव्यान् कौरव्य pos=n,g=m,c=2,n=p
दहन् दह् pos=va,g=m,c=1,n=s,f=part
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s