Original

तं वासवमिवायान्तं भूरिवर्षशरौघिणम् ।राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥ ११ ॥

Segmented

तम् वासवम् इव आयान्तम् भूरि-वर्ष-शर-ओघिनम् राजंस् तावक-सैन्यानाम् न उग्रम् कश्चिद् अवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
इव इव pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
भूरि भूरि pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तावक तावक pos=a,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan