Original

शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः ।सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥ १० ॥

Segmented

शक्तिम् त्रिभिः शरैः छित्त्वा तोमरम् त्रिभिः अर्जुनः सुशर्माणम् शर-व्रातैः मोहयित्वा न्यवर्तत

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
तोमरम् तोमर pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
मोहयित्वा मोहय् pos=vi
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan