Original

संजय उवाच ।यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् ॥ १ ॥

Segmented

संजय उवाच यियास् ततस् कृष्णः पार्थस्य अश्वान् मनोजवान् अप्रैषीत् हेम-संछन्नान् द्रोण-अनीकाय पाण्डुरान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यियास् यियास् pos=va,g=m,c=6,n=s,f=part
ततस् ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
मनोजवान् मनोजव pos=a,g=m,c=2,n=p
अप्रैषीत् प्रेष् pos=v,p=3,n=s,l=lun
हेम हेमन् pos=n,comp=y
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
पाण्डुरान् पाण्डुर pos=a,g=m,c=2,n=p