Original

वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः ।दार्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ ९ ॥

Segmented

वचनाद् अथ कृष्णः तु प्रययौ सव्यसाचिनः दार्यते भगदत्तेन यत्र पाण्डव-वाहिनी

Analysis

Word Lemma Parse
वचनाद् वचन pos=n,g=n,c=5,n=s
अथ अथ pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
दार्यते दारय् pos=v,p=3,n=s,l=lat
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
पाण्डव पाण्डव pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s