Original

शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् ।अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ ८ ॥

Segmented

शक्र-सख्यात् द्विप-बलैः वयसा च अपि विस्मितम् अद्य एनम् प्रेषयिष्यामि बलहन्तुः प्रिय-अतिथिम्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
सख्यात् सख्य pos=n,g=n,c=5,n=s
द्विप द्विप pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
विस्मितम् विस्मि pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
बलहन्तुः बलहन्तृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अतिथिम् अतिथि pos=n,g=m,c=2,n=s