Original

न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् ।त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ ७ ॥

Segmented

न च आवाभ्याम् ऋते ऽन्यो ऽस्ति शक्तः तम् प्रतिबाधितुम् त्वरमाणः ततस् याहि यतः प्राग्ज्योतिष-अधिपः

Analysis

Word Lemma Parse
pos=i
pos=i
आवाभ्याम् मद् pos=n,g=,c=5,n=d
ऋते ऋते pos=i
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
प्रतिबाधितुम् प्रतिबाध् pos=vi
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
याहि या pos=v,p=2,n=s,l=lot
यतः यतस् pos=i
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s