Original

सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ ।स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ॥ ६ ॥

Segmented

सहः शस्त्र-निपातानाम् अग्नि-स्पर्शस्य च अनघ स पाण्डव-बलम् व्यक्तम् अद्य एकः नाशयिष्यति

Analysis

Word Lemma Parse
सहः सह pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
निपातानाम् निपात pos=n,g=m,c=6,n=p
अग्नि अग्नि pos=n,comp=y
स्पर्शस्य स्पर्श pos=n,g=m,c=6,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
एकः एक pos=n,g=m,c=1,n=s
नाशयिष्यति नाशय् pos=v,p=3,n=s,l=lrt