Original

स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि ।सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः ॥ ५ ॥

Segmented

स च अपि द्विरद-श्रेष्ठः सदा प्रतिगजः युधि सर्व-शब्द-अतिगः संख्ये कृत-कर्मा जित-क्लमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
द्विरद द्विरद pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सदा सदा pos=i
प्रतिगजः प्रतिगज pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s