Original

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन ।त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ॥ ३ ॥

Segmented

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन त्वरमाणो ऽभ्यतिक्रान्तो ध्रुवम् तस्य एष निस्वनः

Analysis

Word Lemma Parse
यथा यथा pos=i
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गजेन गज pos=n,g=m,c=3,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभ्यतिक्रान्तो अभ्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
निस्वनः निस्वन pos=n,g=m,c=1,n=s