Original

ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः ।भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ॥ २९ ॥

Segmented

ततः संशप्तकान् हत्वा भूयिष्ठम् ये व्यवस्थिताः भगदत्ताय याहि इति पार्थः कृष्णम् अचोदयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
भगदत्ताय भगदत्त pos=n,g=m,c=4,n=s
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan