Original

क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव ।धनंजयं भूतगणाः साधु साध्वित्यपूजयन् ॥ २७ ॥

Segmented

क्षोभयन्तम् तदा सेनाम् द्विरदम् नलिनीम् इव धनंजयम् भूत-गणाः साधु साधु इति अपूजयन्

Analysis

Word Lemma Parse
क्षोभयन्तम् क्षोभय् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
इव इव pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan