Original

जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः ।नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ॥ २६ ॥

Segmented

जज्वाल अलंकृतैः सेना पत्रिभिः प्राण-भोजनैः नाना लिङ्गैः तदा अमित्रान् क्रुद्धे निघ्नति फल्गुने

Analysis

Word Lemma Parse
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
सेना सेना pos=n,g=f,c=1,n=s
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
प्राण प्राण pos=n,comp=y
भोजनैः भोजन pos=n,g=m,c=3,n=p
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
तदा तदा pos=i
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
निघ्नति निहन् pos=va,g=m,c=7,n=s,f=part
फल्गुने फल्गुन pos=n,g=m,c=7,n=s