Original

बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष ।संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ॥ २५ ॥

Segmented

बाल-आदित्य-अम्बुज-इन्दूनाम् तुल्य-रूपाणि मारिष संछिन्नानि अर्जुन-शरैः शिरांसि उर्वीम् प्रपेदिरे

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
अम्बुज अम्बुज pos=n,comp=y
इन्दूनाम् इन्दु pos=n,g=m,c=6,n=p
तुल्य तुल्य pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
संछिन्नानि संछिद् pos=va,g=n,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
शिरांसि शिरस् pos=n,g=n,c=1,n=p
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit