Original

सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः ।संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ २४ ॥

Segmented

स ऋष्टि-चर्म-असि-नखराः स मुद्गर-परश्वधाः संछिन्ना बाहवः पेतुः नृणाम् भल्लैः किरीटिना

Analysis

Word Lemma Parse
pos=i
ऋष्टि ऋष्टि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
असि असि pos=n,comp=y
नखराः नखर pos=n,g=m,c=1,n=p
pos=i
मुद्गर मुद्गर pos=n,comp=y
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
संछिन्ना संछिद् pos=va,g=m,c=1,n=p,f=part
बाहवः बाहु pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
नृणाम् नृ pos=n,g=,c=6,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s