Original

विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः ।सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥ २३ ॥

Segmented

विप्रव्यध्-कुथ-वल्गा छिन्न-भाण्डाः परासवः स आरोहाः तुरगाः पेतुः मथिताः पार्थ-मार्गणैः

Analysis

Word Lemma Parse
विप्रव्यध् विप्रव्यध् pos=va,comp=y,f=part
कुथ कुथ pos=n,comp=y
वल्गा वल्गा pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
भाण्डाः भाण्ड pos=n,g=m,c=1,n=p
परासवः परासु pos=a,g=m,c=1,n=p
pos=i
आरोहाः आरोह pos=n,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
मथिताः मथ् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,comp=y
मार्गणैः मार्गण pos=n,g=m,c=3,n=p