Original

द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः ।हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ २२ ॥

Segmented

द्रुम-अचल-अग्र-अम्बुधरैः सम-रूपाः सु कल्पिताः हत-आरोहाः क्षितौ पेतुः द्विपाः पार्थ-शर-आहताः

Analysis

Word Lemma Parse
द्रुम द्रुम pos=n,comp=y
अचल अचल pos=n,comp=y
अग्र अग्र pos=n,comp=y
अम्बुधरैः अम्बुधर pos=n,g=m,c=3,n=p
सम सम pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
सु सु pos=i
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
द्विपाः द्विप pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,comp=y
शर शर pos=n,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part