Original

शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥ २१ ॥

Segmented

शतशः पाणयः छिन्नाः स इषु-ज्या-तल-कार्मुकाः केतवो वाजिनः सूता रथिनः च अपतन् क्षितौ

Analysis

Word Lemma Parse
शतशः शतशस् pos=i
पाणयः पाणि pos=n,g=m,c=1,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
pos=i
इषु इषु pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
केतवो केतु pos=n,g=m,c=1,n=p
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
सूता सूत pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s