Original

यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः ।ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ॥ २० ॥

Segmented

यदा मोहम् अनुप्राप्तः स स्वेदः च जनार्दनः ततस् तान् प्रायशः पार्थो वज्र-अस्त्रेण निजघ्निवान्

Analysis

Word Lemma Parse
यदा यदा pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
स्वेदः स्वेद pos=n,g=m,c=1,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रायशः प्रायशस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
निजघ्निवान् निहन् pos=va,g=m,c=1,n=s,f=part