Original

रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् ।भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ॥ २ ॥

Segmented

रजो दृष्ट्वा समुद्भूतम् श्रुत्वा च गज-निस्वनम् भज्यताम् भगदत्तेन कौन्तेयः कृष्णम् अब्रवीत्

Analysis

Word Lemma Parse
रजो रजस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
समुद्भूतम् समुद्भू pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
गज गज pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
भज्यताम् भञ्ज् pos=va,g=m,c=6,n=p,f=part
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan