Original

नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः ।न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥ १९ ॥

Segmented

न एव कुन्ती-सुतः पार्थो न एव कृष्णो जनार्दनः न हया न रथो राजन् दृश्यन्ते स्म शरैः चितासः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
हया हय pos=n,g=m,c=1,n=p
pos=i
रथो रथ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
शरैः शर pos=n,g=m,c=3,n=p
चितासः चि pos=va,g=m,c=1,n=p,f=part