Original

ततः शतसहस्राणि शराणां नतपर्वणाम् ।व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ॥ १८ ॥

Segmented

ततः शत-सहस्राणि शराणाम् नत-पर्वन् व्यसृजन्न् अर्जुने राजन् संशप्तक-महा-रथाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
व्यसृजन्न् विसृज् pos=v,p=3,n=p,l=lan
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संशप्तक संशप्तक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p