Original

स तु संवर्तयामास द्वैधीभावेन पाण्डवः ।रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ॥ १७ ॥

Segmented

स तु संवर्तयामास द्वैधीभावेन पाण्डवः रथेन तु रथ-अग्र्यानाम् अकरोत् ताम् मृषा तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संवर्तयामास संवर्तय् pos=v,p=3,n=s,l=lit
द्वैधीभावेन द्वैधीभाव pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
अग्र्यानाम् अग्र्य pos=a,g=m,c=6,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
मृषा मृषा pos=i
तदा तदा pos=i