Original

सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः ।अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥ १६ ॥

Segmented

सा हि दुर्योधनस्य आसीत् मतिः कर्णस्य च उभयोः अर्जुनस्य वध-उपाये तेन द्वैधम् अकल्पयत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मतिः मति pos=n,g=f,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
उपाये उपाय pos=n,g=m,c=7,n=s
तेन तेन pos=i
द्वैधम् द्वैध pos=n,g=n,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan