Original

स संनिवृत्तः सहसा कपिप्रवरकेतनः ।एको रथसहस्राणि निहन्तुं वासवी रणे ॥ १५ ॥

Segmented

स संनिवृत्तः सहसा कपि-प्रवर-केतनः एको रथ-सहस्राणि निहन्तुम् वासवी रणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिवृत्तः संनिवृत् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
कपि कपि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
केतनः केतन pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
निहन्तुम् निहन् pos=vi
वासवी वासव pos=a,g=f,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s