Original

तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह ।अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ १४ ॥

Segmented

तस्य बुद्ध्या विचार्य एतत् अर्जुनस्य कुरु-उद्वह अभवद् भूयसी बुद्धिः संशप्तक-वधे स्थिरा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विचार्य विचारय् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
भूयसी भूयस् pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
स्थिरा स्थिर pos=a,g=f,c=1,n=s