Original

किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् ।इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ १३ ॥

Segmented

किम् नु श्रेयस्करम् कर्म भवेद् इति विचिन्तयन् इतो वा विनिवर्तेयम् गच्छेयम् वा युधिष्ठिरम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
श्रेयस्करम् श्रेयस्कर pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
इतो इतस् pos=i
वा वा pos=i
विनिवर्तेयम् विनिवृत् pos=v,p=1,n=s,l=vidhilin
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
वा वा pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s