Original

दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष ।आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ १२ ॥

Segmented

दार्यमाणाम् चमूम् दृष्ट्वा भगदत्तेन मारिष आहूयमानस्य च तैः अभवत् हृदयम् द्विधा

Analysis

Word Lemma Parse
दार्यमाणाम् दारय् pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
आहूयमानस्य आह्वा pos=va,g=m,c=6,n=s,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
हृदयम् हृदय pos=n,g=n,c=1,n=s
द्विधा द्विधा pos=i