Original

दशैव तु सहस्राणि त्रिगर्तानां नराधिप ।चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ॥ ११ ॥

Segmented

दश एव तु सहस्राणि त्रिगर्तानाम् नराधिप चत्वारि तु सहस्राणि वासुदेवस्य ये ऽनुगाः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
चत्वारि चतुर् pos=n,g=n,c=1,n=p
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽनुगाः अनुग pos=a,g=m,c=1,n=p