Original

तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः ।संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥ १० ॥

Segmented

तम् प्रयान्तम् ततः पश्चाद् आह्वयन्तो महा-रथाः संशप्तकाः समारोहन् सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
आह्वयन्तो आह्वा pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
समारोहन् समारुह् pos=v,p=3,n=p,l=lan
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s