Original

ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः ।गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥ ९ ॥

Segmented

ते भीम-बाणैः शतशः संस्यूता विबभुः गजाः गभस्तिभिः इव अर्कस्य व्योम्नि नाना बलाहकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भीम भीम pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
शतशः शतशस् pos=i
संस्यूता संसीव् pos=va,g=m,c=1,n=p,f=part
विबभुः विभा pos=v,p=3,n=p,l=lit
गजाः गज pos=n,g=m,c=1,n=p
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
इव इव pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
नाना नाना pos=i
बलाहकाः बलाहक pos=n,g=m,c=1,n=p