Original

ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् ।भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥ ६ ॥

Segmented

ते गजा गिरि-संकाशाः क्षरन्तः सर्वतो मदम् भीमसेनस्य नाराचैः विमुखा विमदीकृताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
क्षरन्तः क्षर् pos=va,g=m,c=1,n=p,f=part
सर्वतो सर्वतस् pos=i
मदम् मद pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
विमुखा विमुख pos=a,g=m,c=1,n=p
विमदीकृताः विमदीकृ pos=va,g=m,c=1,n=p,f=part