Original

भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् ।तमेकनागं गणशो यथा गजाः समन्ततो द्रुतमिव मेनिरे जनाः ॥ ५९ ॥

Segmented

भृशम् ववौ ज्वलन-सखः वियद् रजः समावृणोत् मुहुः अपि च एव सैनिकान् तम् एक-नागम् गणशो यथा गजाः समन्ततो द्रुतम् इव मेनिरे जनाः

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
ववौ वा pos=v,p=3,n=s,l=lit
ज्वलन ज्वलन pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
वियद् वियन्त् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=1,n=s
समावृणोत् समावृ pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i
अपि अपि pos=i
pos=i
एव एव pos=i
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
गणशो गणशस् pos=i
यथा यथा pos=i
गजाः गज pos=n,g=m,c=1,n=p
समन्ततो समन्ततः pos=i
द्रुतम् द्रु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p