Original

स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् ।पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव ॥ ५८ ॥

Segmented

स तेन नाग-प्रवरेण पार्थिवो भृशम् जगाहे द्विषताम् अनीकिनीम् पुरा सु गुप्ताम् विबुधैः इव आहवे विरोचनो देव-वरूथिनीम् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
नाग नाग pos=n,comp=y
प्रवरेण प्रवर pos=a,g=m,c=3,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
जगाहे गाह् pos=v,p=3,n=s,l=lit
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
पुरा पुरा pos=i
सु सु pos=i
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
विबुधैः विबुध pos=n,g=m,c=3,n=p
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s
विरोचनो विरोचन pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
इव इव pos=i