Original

ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः ।क्षितिं वियद्द्यां विदिशो दिशस्तथा समावृणोत्पार्थिव संयुगे तदा ॥ ५७ ॥

Segmented

ततो ध्वनिः द्विरद-रथ-अश्व-पार्थिवैः भयाद् द्रवद्भिः जनितो अति भैरवः क्षितिम् वियद् द्याम् विदिशो दिशः तथा समावृणोत् पार्थिव संयुगे तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
द्विरद द्विरद pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
भयाद् भय pos=n,g=n,c=5,n=s
द्रवद्भिः द्रु pos=va,g=m,c=3,n=p,f=part
जनितो जनय् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
भैरवः भैरव pos=a,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
वियद् वियन्त् pos=n,g=n,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
विदिशो विदिश् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
समावृणोत् समावृ pos=v,p=3,n=s,l=lan
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
तदा तदा pos=i