Original

स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप ।भयं तथा रिपुषु समादधद्भृशं वणिग्गणानां क्षुभितो यथार्णवः ॥ ५६ ॥

Segmented

स नाग-राजः प्रवर-अङ्कुश-आहतः पुरा स पक्षः अद्रि-वरः यथा नृप भयम् तथा रिपुषु समादधद् भृशम् वणिज्-गणानाम् क्षुभितो यथा अर्णवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रवर प्रवर pos=a,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
pos=i
पक्षः पक्ष pos=n,g=m,c=1,n=s
अद्रि अद्रि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
यथा यथा pos=i
नृप नृप pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=2,n=s
तथा तथा pos=i
रिपुषु रिपु pos=n,g=m,c=7,n=p
समादधद् समाधा pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
वणिज् वणिज् pos=n,comp=y
गणानाम् गण pos=n,g=m,c=6,n=p
क्षुभितो क्षुभ् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s