Original

क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः ।बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥ ५५ ॥

Segmented

क्षिप्रम् श्येन-अभिपन्नानाम् वायसानाम् इव स्वनः बभूव पाण्डवेयानाम् भृशम् विद्रवताम् स्वनः

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
श्येन श्येन pos=n,comp=y
अभिपन्नानाम् अभिपद् pos=va,g=m,c=6,n=p,f=part
वायसानाम् वायस pos=n,g=m,c=6,n=p
इव इव pos=i
स्वनः स्वन pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
भृशम् भृशम् pos=i
विद्रवताम् विद्रु pos=va,g=m,c=6,n=p,f=part
स्वनः स्वन pos=n,g=m,c=1,n=s