Original

गोपाल इव दण्डेन यथा पशुगणान्वने ।आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥ ५४ ॥

Segmented

गोपाल इव दण्डेन यथा पशु-गणान् वने आवेष्टयत ताम् सेनाम् भगदत्तः तथा मुहुः

Analysis

Word Lemma Parse
गोपाल गोपाल pos=n,g=m,c=1,n=s
इव इव pos=i
दण्डेन दण्ड pos=n,g=m,c=3,n=s
यथा यथा pos=i
पशु पशु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
आवेष्टयत आवेष्टय् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
तथा तथा pos=i
मुहुः मुहुर् pos=i