Original

नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः ।परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥ ५३ ॥

Segmented

नियन्तुः शिल्प-यत्नाभ्याम् प्रेषितो अरि-शर-अर्दितः परिचिक्षेप तान् नागः स रिपून् सव्य-दक्षिणम्

Analysis

Word Lemma Parse
नियन्तुः नियन्तृ pos=n,g=m,c=6,n=s
शिल्प शिल्प pos=n,comp=y
यत्नाभ्याम् यत्न pos=n,g=m,c=3,n=d
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
परिचिक्षेप परिक्षिप् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
नागः नाग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s