Original

सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥ ५२ ॥

Segmented

सो अरि-यत्न-अर्पितैः बाणैः आचितो द्विरदो बभौ संस्यूत इव सूर्यस्य रश्मिभिः जलदो महान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
यत्न यत्न pos=n,comp=y
अर्पितैः अर्पय् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
आचितो आचि pos=va,g=m,c=1,n=s,f=part
द्विरदो द्विरद pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
संस्यूत संसीव् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
जलदो जलद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s