Original

तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥ ५१ ॥

Segmented

तम् आर्जुनिः द्वादशभिः युयुत्सुः दशभिः शरैः त्रिभिः त्रिभिः द्रौपदेया धृष्टकेतुः च विव्यधुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit