Original

स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः ।बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥ ५० ॥

Segmented

स कुञ्जर-स्थः विसृजन्न् इषून् अरिषु पार्थिवः बभौ रश्मीन् इव आदित्यः भुवनेषु समुत्सृजन्

Analysis

Word Lemma Parse
pos=i
कुञ्जर कुञ्जर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
विसृजन्न् विसृज् pos=va,g=m,c=1,n=s,f=part
इषून् इषु pos=n,g=m,c=2,n=p
अरिषु अरि pos=n,g=m,c=7,n=p
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
भुवनेषु भुवन pos=n,g=n,c=7,n=p
समुत्सृजन् समुत्सृज् pos=va,g=m,c=1,n=s,f=part