Original

स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः ।अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥ ५ ॥

Segmented

स युद्ध-कुशलः पार्थो बाहु-वीर्येण च अन्वितः अभिनत् कुञ्जर-अनीकम् अचिरेण एव मारिष

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अभिनत् भिद् pos=v,p=3,n=s,l=lan
कुञ्जर कुञ्जर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अचिरेण अचिरेण pos=i
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s