Original

सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् ।पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् ॥ ४९ ॥

Segmented

सो ऽधिष्ठाय पदा वाहान् युयुत्सोः सूतम् आरुजत् पुत्रः तु तव संभ्रान्तः सौभद्रस्य आप्लुतः रथम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽधिष्ठाय अधिष्ठा pos=vi
पदा पद् pos=n,g=m,c=3,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
युयुत्सोः युयुत्सु pos=n,g=m,c=6,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
आरुजत् आरुज् pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s